A 587-8 Sārasvataprakriyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 587/8
Title: Sārasvataprakriyā
Dimensions: 26.5 x 12 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1735
Acc No.: NAK 5/3988
Remarks:
Reel No. A 587-8
Inventory No.: 62682
Reel No.: A 0587/08
Title Sārasvataprakriyā, scattered folios
Author Anubhūtisvarūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Folios 37
Lines per Folio 9–14
Foliation
King
Place of Deposit NAK
Accession No. 5/3988
Manuscript Features
The MS is a collection of scattered folios of the Sārasvataprakriyā.
Some folios also contain the commentary on the Sārasvataprakriyā.
Excerpts
«Beginning of the root text:»
oṃ namaḥ siddhāṃ (!) ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |
sārasvatīm ṛjuṃ kurve prakriyāṃ nātivistarāṃ || 1 ||
iṃdrādayo pi yasyāntaṃ na yayuḥ śabdavāridheḥ |
prakriyāṃ tasya kṛtsnasya kṣamo vaktuṃ naraḥ kathaṃ || 2 || (fol. 1v7, 2r9)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
tadarthatatvābhiniviṣṭabuddhi garvapratikṣepa ca muktileśau |
alpaiḥ padair vyākaraṇam akāma sārasvataṃ vyākṛtam apyanalpe | 1 || (fol. 1v1–2)
End
brāhmaṇasya bhāvo brāhmaṇatā samāhāre tāvatrer guṇaś ca | tretā || janatā tāṃtasya nityaṃ strīliṃgatvād āp || brāhmaṇatvaṃ || brāhmaṇyaṃ saumanasyaṃ saubhāgyaṃ vaiduṣyaṃ | karmaṇy api yaṇ vaktavyaḥ | brāhmaṇasya karma brāhmaṇyaṃ | rājñaḥ karma rājyaṃ rājanyaṃ no ve (fol. 37v9–11)
Colophon
Microfilm Details
Reel No.:A 0587/08
Date of Filming 29-05-1973
Exposures 41
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 17-02-2010
Bibliography