A 587-8 Sārasvataprakriyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 587/8
Title: Sārasvataprakriyā
Dimensions: 26.5 x 12 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1735
Acc No.: NAK 5/3988
Remarks:


Reel No. A 587-8

Inventory No.: 62682

Reel No.: A 0587/08

Title Sārasvataprakriyā, scattered folios

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Folios 37

Lines per Folio 9–14

Foliation

King

Place of Deposit NAK

Accession No. 5/3988

Manuscript Features

The MS is a collection of scattered folios of the Sārasvataprakriyā.

Some folios also contain the commentary on the Sārasvataprakriyā.

Excerpts

«Beginning of the root text:»

oṃ namaḥ siddhāṃ (!) ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |

sārasvatīm ṛjuṃ kurve prakriyāṃ nātivistarāṃ || 1 ||

iṃdrādayo pi yasyāntaṃ na yayuḥ śabdavāridheḥ |

prakriyāṃ tasya kṛtsnasya kṣamo vaktuṃ naraḥ kathaṃ || 2 || (fol. 1v7, 2r9)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

tadarthatatvābhiniviṣṭabuddhi garvapratikṣepa ca muktileśau |

alpaiḥ padair vyākaraṇam akāma sārasvataṃ vyākṛtam apyanalpe | 1 || (fol. 1v1–2)

End

brāhmaṇasya bhāvo brāhmaṇatā samāhāre tāvatrer guṇaś ca | tretā || janatā tāṃtasya nityaṃ strīliṃgatvād āp || brāhmaṇatvaṃ || brāhmaṇyaṃ saumanasyaṃ saubhāgyaṃ vaiduṣyaṃ | karmaṇy api yaṇ vaktavyaḥ | brāhmaṇasya karma brāhmaṇyaṃ | rājñaḥ karma rājyaṃ rājanyaṃ no ve (fol. 37v9–11)

Colophon

Microfilm Details

Reel No.:A 0587/08

Date of Filming 29-05-1973

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-02-2010

Bibliography